Declension table of ?vṛṣarāja

Deva

MasculineSingularDualPlural
Nominativevṛṣarājaḥ vṛṣarājau vṛṣarājāḥ
Vocativevṛṣarāja vṛṣarājau vṛṣarājāḥ
Accusativevṛṣarājam vṛṣarājau vṛṣarājān
Instrumentalvṛṣarājena vṛṣarājābhyām vṛṣarājaiḥ vṛṣarājebhiḥ
Dativevṛṣarājāya vṛṣarājābhyām vṛṣarājebhyaḥ
Ablativevṛṣarājāt vṛṣarājābhyām vṛṣarājebhyaḥ
Genitivevṛṣarājasya vṛṣarājayoḥ vṛṣarājānām
Locativevṛṣarāje vṛṣarājayoḥ vṛṣarājeṣu

Compound vṛṣarāja -

Adverb -vṛṣarājam -vṛṣarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria