Declension table of ?vṛṣapsu

Deva

NeuterSingularDualPlural
Nominativevṛṣapsu vṛṣapsunī vṛṣapsūni
Vocativevṛṣapsu vṛṣapsunī vṛṣapsūni
Accusativevṛṣapsu vṛṣapsunī vṛṣapsūni
Instrumentalvṛṣapsunā vṛṣapsubhyām vṛṣapsubhiḥ
Dativevṛṣapsune vṛṣapsubhyām vṛṣapsubhyaḥ
Ablativevṛṣapsunaḥ vṛṣapsubhyām vṛṣapsubhyaḥ
Genitivevṛṣapsunaḥ vṛṣapsunoḥ vṛṣapsūnām
Locativevṛṣapsuni vṛṣapsunoḥ vṛṣapsuṣu

Compound vṛṣapsu -

Adverb -vṛṣapsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria