Declension table of ?vṛṣaprayāvanā

Deva

FeminineSingularDualPlural
Nominativevṛṣaprayāvanā vṛṣaprayāvane vṛṣaprayāvanāḥ
Vocativevṛṣaprayāvane vṛṣaprayāvane vṛṣaprayāvanāḥ
Accusativevṛṣaprayāvanām vṛṣaprayāvane vṛṣaprayāvanāḥ
Instrumentalvṛṣaprayāvanayā vṛṣaprayāvanābhyām vṛṣaprayāvanābhiḥ
Dativevṛṣaprayāvanāyai vṛṣaprayāvanābhyām vṛṣaprayāvanābhyaḥ
Ablativevṛṣaprayāvanāyāḥ vṛṣaprayāvanābhyām vṛṣaprayāvanābhyaḥ
Genitivevṛṣaprayāvanāyāḥ vṛṣaprayāvanayoḥ vṛṣaprayāvanānām
Locativevṛṣaprayāvanāyām vṛṣaprayāvanayoḥ vṛṣaprayāvanāsu

Adverb -vṛṣaprayāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria