Declension table of ?vṛṣaprabharman

Deva

MasculineSingularDualPlural
Nominativevṛṣaprabharmā vṛṣaprabharmāṇau vṛṣaprabharmāṇaḥ
Vocativevṛṣaprabharman vṛṣaprabharmāṇau vṛṣaprabharmāṇaḥ
Accusativevṛṣaprabharmāṇam vṛṣaprabharmāṇau vṛṣaprabharmaṇaḥ
Instrumentalvṛṣaprabharmaṇā vṛṣaprabharmabhyām vṛṣaprabharmabhiḥ
Dativevṛṣaprabharmaṇe vṛṣaprabharmabhyām vṛṣaprabharmabhyaḥ
Ablativevṛṣaprabharmaṇaḥ vṛṣaprabharmabhyām vṛṣaprabharmabhyaḥ
Genitivevṛṣaprabharmaṇaḥ vṛṣaprabharmaṇoḥ vṛṣaprabharmaṇām
Locativevṛṣaprabharmaṇi vṛṣaprabharmaṇoḥ vṛṣaprabharmasu

Compound vṛṣaprabharma -

Adverb -vṛṣaprabharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria