Declension table of ?vṛṣaprabharmaṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛṣaprabharmaṇā | vṛṣaprabharmaṇe | vṛṣaprabharmaṇāḥ |
Vocative | vṛṣaprabharmaṇe | vṛṣaprabharmaṇe | vṛṣaprabharmaṇāḥ |
Accusative | vṛṣaprabharmaṇām | vṛṣaprabharmaṇe | vṛṣaprabharmaṇāḥ |
Instrumental | vṛṣaprabharmaṇayā | vṛṣaprabharmaṇābhyām | vṛṣaprabharmaṇābhiḥ |
Dative | vṛṣaprabharmaṇāyai | vṛṣaprabharmaṇābhyām | vṛṣaprabharmaṇābhyaḥ |
Ablative | vṛṣaprabharmaṇāyāḥ | vṛṣaprabharmaṇābhyām | vṛṣaprabharmaṇābhyaḥ |
Genitive | vṛṣaprabharmaṇāyāḥ | vṛṣaprabharmaṇayoḥ | vṛṣaprabharmaṇānām |
Locative | vṛṣaprabharmaṇāyām | vṛṣaprabharmaṇayoḥ | vṛṣaprabharmaṇāsu |