Declension table of ?vṛṣapattrikā

Deva

FeminineSingularDualPlural
Nominativevṛṣapattrikā vṛṣapattrike vṛṣapattrikāḥ
Vocativevṛṣapattrike vṛṣapattrike vṛṣapattrikāḥ
Accusativevṛṣapattrikām vṛṣapattrike vṛṣapattrikāḥ
Instrumentalvṛṣapattrikayā vṛṣapattrikābhyām vṛṣapattrikābhiḥ
Dativevṛṣapattrikāyai vṛṣapattrikābhyām vṛṣapattrikābhyaḥ
Ablativevṛṣapattrikāyāḥ vṛṣapattrikābhyām vṛṣapattrikābhyaḥ
Genitivevṛṣapattrikāyāḥ vṛṣapattrikayoḥ vṛṣapattrikāṇām
Locativevṛṣapattrikāyām vṛṣapattrikayoḥ vṛṣapattrikāsu

Adverb -vṛṣapattrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria