Declension table of ?vṛṣapati

Deva

MasculineSingularDualPlural
Nominativevṛṣapatiḥ vṛṣapatī vṛṣapatayaḥ
Vocativevṛṣapate vṛṣapatī vṛṣapatayaḥ
Accusativevṛṣapatim vṛṣapatī vṛṣapatīn
Instrumentalvṛṣapatinā vṛṣapatibhyām vṛṣapatibhiḥ
Dativevṛṣapataye vṛṣapatibhyām vṛṣapatibhyaḥ
Ablativevṛṣapateḥ vṛṣapatibhyām vṛṣapatibhyaḥ
Genitivevṛṣapateḥ vṛṣapatyoḥ vṛṣapatīnām
Locativevṛṣapatau vṛṣapatyoḥ vṛṣapatiṣu

Compound vṛṣapati -

Adverb -vṛṣapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria