Declension table of ?vṛṣaparṇī

Deva

FeminineSingularDualPlural
Nominativevṛṣaparṇī vṛṣaparṇyau vṛṣaparṇyaḥ
Vocativevṛṣaparṇi vṛṣaparṇyau vṛṣaparṇyaḥ
Accusativevṛṣaparṇīm vṛṣaparṇyau vṛṣaparṇīḥ
Instrumentalvṛṣaparṇyā vṛṣaparṇībhyām vṛṣaparṇībhiḥ
Dativevṛṣaparṇyai vṛṣaparṇībhyām vṛṣaparṇībhyaḥ
Ablativevṛṣaparṇyāḥ vṛṣaparṇībhyām vṛṣaparṇībhyaḥ
Genitivevṛṣaparṇyāḥ vṛṣaparṇyoḥ vṛṣaparṇīnām
Locativevṛṣaparṇyām vṛṣaparṇyoḥ vṛṣaparṇīṣu

Compound vṛṣaparṇi - vṛṣaparṇī -

Adverb -vṛṣaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria