Declension table of ?vṛṣapāṇi_ā

Deva

FeminineSingularDualPlural
Nominativevṛṣapāṇi_ā vṛṣapāṇi_e vṛṣapāṇi_āḥ
Vocativevṛṣapāṇi_e vṛṣapāṇi_e vṛṣapāṇi_āḥ
Accusativevṛṣapāṇi_ām vṛṣapāṇi_e vṛṣapāṇi_āḥ
Instrumentalvṛṣapāṇi_ayā vṛṣapāṇi_ābhyām vṛṣapāṇi_ābhiḥ
Dativevṛṣapāṇi_āyai vṛṣapāṇi_ābhyām vṛṣapāṇi_ābhyaḥ
Ablativevṛṣapāṇi_āyāḥ vṛṣapāṇi_ābhyām vṛṣapāṇi_ābhyaḥ
Genitivevṛṣapāṇi_āyāḥ vṛṣapāṇi_ayoḥ vṛṣapāṇi_ānām
Locativevṛṣapāṇi_āyām vṛṣapāṇi_ayoḥ vṛṣapāṇi_āsu

Adverb -vṛṣapāṇi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria