Declension table of ?vṛṣapāṇi

Deva

MasculineSingularDualPlural
Nominativevṛṣapāṇiḥ vṛṣapāṇī vṛṣapāṇayaḥ
Vocativevṛṣapāṇe vṛṣapāṇī vṛṣapāṇayaḥ
Accusativevṛṣapāṇim vṛṣapāṇī vṛṣapāṇīn
Instrumentalvṛṣapāṇinā vṛṣapāṇibhyām vṛṣapāṇibhiḥ
Dativevṛṣapāṇaye vṛṣapāṇibhyām vṛṣapāṇibhyaḥ
Ablativevṛṣapāṇeḥ vṛṣapāṇibhyām vṛṣapāṇibhyaḥ
Genitivevṛṣapāṇeḥ vṛṣapāṇyoḥ vṛṣapāṇīnām
Locativevṛṣapāṇau vṛṣapāṇyoḥ vṛṣapāṇiṣu

Compound vṛṣapāṇi -

Adverb -vṛṣapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria