Declension table of ?vṛṣapāṇā

Deva

FeminineSingularDualPlural
Nominativevṛṣapāṇā vṛṣapāṇe vṛṣapāṇāḥ
Vocativevṛṣapāṇe vṛṣapāṇe vṛṣapāṇāḥ
Accusativevṛṣapāṇām vṛṣapāṇe vṛṣapāṇāḥ
Instrumentalvṛṣapāṇayā vṛṣapāṇābhyām vṛṣapāṇābhiḥ
Dativevṛṣapāṇāyai vṛṣapāṇābhyām vṛṣapāṇābhyaḥ
Ablativevṛṣapāṇāyāḥ vṛṣapāṇābhyām vṛṣapāṇābhyaḥ
Genitivevṛṣapāṇāyāḥ vṛṣapāṇayoḥ vṛṣapāṇānām
Locativevṛṣapāṇāyām vṛṣapāṇayoḥ vṛṣapāṇāsu

Adverb -vṛṣapāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria