Declension table of ?vṛṣapāṇa

Deva

NeuterSingularDualPlural
Nominativevṛṣapāṇam vṛṣapāṇe vṛṣapāṇāni
Vocativevṛṣapāṇa vṛṣapāṇe vṛṣapāṇāni
Accusativevṛṣapāṇam vṛṣapāṇe vṛṣapāṇāni
Instrumentalvṛṣapāṇena vṛṣapāṇābhyām vṛṣapāṇaiḥ
Dativevṛṣapāṇāya vṛṣapāṇābhyām vṛṣapāṇebhyaḥ
Ablativevṛṣapāṇāt vṛṣapāṇābhyām vṛṣapāṇebhyaḥ
Genitivevṛṣapāṇasya vṛṣapāṇayoḥ vṛṣapāṇānām
Locativevṛṣapāṇe vṛṣapāṇayoḥ vṛṣapāṇeṣu

Compound vṛṣapāṇa -

Adverb -vṛṣapāṇam -vṛṣapāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria