Declension table of ?vṛṣanāśana

Deva

MasculineSingularDualPlural
Nominativevṛṣanāśanaḥ vṛṣanāśanau vṛṣanāśanāḥ
Vocativevṛṣanāśana vṛṣanāśanau vṛṣanāśanāḥ
Accusativevṛṣanāśanam vṛṣanāśanau vṛṣanāśanān
Instrumentalvṛṣanāśanena vṛṣanāśanābhyām vṛṣanāśanaiḥ vṛṣanāśanebhiḥ
Dativevṛṣanāśanāya vṛṣanāśanābhyām vṛṣanāśanebhyaḥ
Ablativevṛṣanāśanāt vṛṣanāśanābhyām vṛṣanāśanebhyaḥ
Genitivevṛṣanāśanasya vṛṣanāśanayoḥ vṛṣanāśanānām
Locativevṛṣanāśane vṛṣanāśanayoḥ vṛṣanāśaneṣu

Compound vṛṣanāśana -

Adverb -vṛṣanāśanam -vṛṣanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria