Declension table of ?vṛṣanābhi_ā

Deva

FeminineSingularDualPlural
Nominativevṛṣanābhi_ā vṛṣanābhi_e vṛṣanābhi_āḥ
Vocativevṛṣanābhi_e vṛṣanābhi_e vṛṣanābhi_āḥ
Accusativevṛṣanābhi_ām vṛṣanābhi_e vṛṣanābhi_āḥ
Instrumentalvṛṣanābhi_ayā vṛṣanābhi_ābhyām vṛṣanābhi_ābhiḥ
Dativevṛṣanābhi_āyai vṛṣanābhi_ābhyām vṛṣanābhi_ābhyaḥ
Ablativevṛṣanābhi_āyāḥ vṛṣanābhi_ābhyām vṛṣanābhi_ābhyaḥ
Genitivevṛṣanābhi_āyāḥ vṛṣanābhi_ayoḥ vṛṣanābhi_ānām
Locativevṛṣanābhi_āyām vṛṣanābhi_ayoḥ vṛṣanābhi_āsu

Adverb -vṛṣanābhi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria