Declension table of ?vṛṣanābhi

Deva

NeuterSingularDualPlural
Nominativevṛṣanābhi vṛṣanābhinī vṛṣanābhīni
Vocativevṛṣanābhi vṛṣanābhinī vṛṣanābhīni
Accusativevṛṣanābhi vṛṣanābhinī vṛṣanābhīni
Instrumentalvṛṣanābhinā vṛṣanābhibhyām vṛṣanābhibhiḥ
Dativevṛṣanābhine vṛṣanābhibhyām vṛṣanābhibhyaḥ
Ablativevṛṣanābhinaḥ vṛṣanābhibhyām vṛṣanābhibhyaḥ
Genitivevṛṣanābhinaḥ vṛṣanābhinoḥ vṛṣanābhīnām
Locativevṛṣanābhini vṛṣanābhinoḥ vṛṣanābhiṣu

Compound vṛṣanābhi -

Adverb -vṛṣanābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria