Declension table of ?vṛṣanābhi

Deva

MasculineSingularDualPlural
Nominativevṛṣanābhiḥ vṛṣanābhī vṛṣanābhayaḥ
Vocativevṛṣanābhe vṛṣanābhī vṛṣanābhayaḥ
Accusativevṛṣanābhim vṛṣanābhī vṛṣanābhīn
Instrumentalvṛṣanābhinā vṛṣanābhibhyām vṛṣanābhibhiḥ
Dativevṛṣanābhaye vṛṣanābhibhyām vṛṣanābhibhyaḥ
Ablativevṛṣanābheḥ vṛṣanābhibhyām vṛṣanābhibhyaḥ
Genitivevṛṣanābheḥ vṛṣanābhyoḥ vṛṣanābhīnām
Locativevṛṣanābhau vṛṣanābhyoḥ vṛṣanābhiṣu

Compound vṛṣanābhi -

Adverb -vṛṣanābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria