Declension table of vṛṣan

Deva

NeuterSingularDualPlural
Nominativevṛṣa vṛṣṇī vṛṣaṇī vṛṣāṇi
Vocativevṛṣan vṛṣa vṛṣṇī vṛṣaṇī vṛṣāṇi
Accusativevṛṣa vṛṣṇī vṛṣaṇī vṛṣāṇi
Instrumentalvṛṣṇā vṛṣabhyām vṛṣabhiḥ
Dativevṛṣṇe vṛṣabhyām vṛṣabhyaḥ
Ablativevṛṣṇaḥ vṛṣabhyām vṛṣabhyaḥ
Genitivevṛṣṇaḥ vṛṣṇoḥ vṛṣṇām
Locativevṛṣṇi vṛṣaṇi vṛṣṇoḥ vṛṣasu

Compound vṛṣa -

Adverb -vṛṣa -vṛṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria