Declension table of ?vṛṣamaṇyu

Deva

NeuterSingularDualPlural
Nominativevṛṣamaṇyu vṛṣamaṇyunī vṛṣamaṇyūni
Vocativevṛṣamaṇyu vṛṣamaṇyunī vṛṣamaṇyūni
Accusativevṛṣamaṇyu vṛṣamaṇyunī vṛṣamaṇyūni
Instrumentalvṛṣamaṇyunā vṛṣamaṇyubhyām vṛṣamaṇyubhiḥ
Dativevṛṣamaṇyune vṛṣamaṇyubhyām vṛṣamaṇyubhyaḥ
Ablativevṛṣamaṇyunaḥ vṛṣamaṇyubhyām vṛṣamaṇyubhyaḥ
Genitivevṛṣamaṇyunaḥ vṛṣamaṇyunoḥ vṛṣamaṇyūnām
Locativevṛṣamaṇyuni vṛṣamaṇyunoḥ vṛṣamaṇyuṣu

Compound vṛṣamaṇyu -

Adverb -vṛṣamaṇyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria