Declension table of ?vṛṣamaṇasā

Deva

FeminineSingularDualPlural
Nominativevṛṣamaṇasā vṛṣamaṇase vṛṣamaṇasāḥ
Vocativevṛṣamaṇase vṛṣamaṇase vṛṣamaṇasāḥ
Accusativevṛṣamaṇasām vṛṣamaṇase vṛṣamaṇasāḥ
Instrumentalvṛṣamaṇasayā vṛṣamaṇasābhyām vṛṣamaṇasābhiḥ
Dativevṛṣamaṇasāyai vṛṣamaṇasābhyām vṛṣamaṇasābhyaḥ
Ablativevṛṣamaṇasāyāḥ vṛṣamaṇasābhyām vṛṣamaṇasābhyaḥ
Genitivevṛṣamaṇasāyāḥ vṛṣamaṇasayoḥ vṛṣamaṇasānām
Locativevṛṣamaṇasāyām vṛṣamaṇasayoḥ vṛṣamaṇasāsu

Adverb -vṛṣamaṇasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria