Declension table of ?vṛṣamaṇas

Deva

NeuterSingularDualPlural
Nominativevṛṣamaṇaḥ vṛṣamaṇasī vṛṣamaṇāṃsi
Vocativevṛṣamaṇaḥ vṛṣamaṇasī vṛṣamaṇāṃsi
Accusativevṛṣamaṇaḥ vṛṣamaṇasī vṛṣamaṇāṃsi
Instrumentalvṛṣamaṇasā vṛṣamaṇobhyām vṛṣamaṇobhiḥ
Dativevṛṣamaṇase vṛṣamaṇobhyām vṛṣamaṇobhyaḥ
Ablativevṛṣamaṇasaḥ vṛṣamaṇobhyām vṛṣamaṇobhyaḥ
Genitivevṛṣamaṇasaḥ vṛṣamaṇasoḥ vṛṣamaṇasām
Locativevṛṣamaṇasi vṛṣamaṇasoḥ vṛṣamaṇaḥsu

Compound vṛṣamaṇas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria