Declension table of ?vṛṣalocana

Deva

MasculineSingularDualPlural
Nominativevṛṣalocanaḥ vṛṣalocanau vṛṣalocanāḥ
Vocativevṛṣalocana vṛṣalocanau vṛṣalocanāḥ
Accusativevṛṣalocanam vṛṣalocanau vṛṣalocanān
Instrumentalvṛṣalocanena vṛṣalocanābhyām vṛṣalocanaiḥ vṛṣalocanebhiḥ
Dativevṛṣalocanāya vṛṣalocanābhyām vṛṣalocanebhyaḥ
Ablativevṛṣalocanāt vṛṣalocanābhyām vṛṣalocanebhyaḥ
Genitivevṛṣalocanasya vṛṣalocanayoḥ vṛṣalocanānām
Locativevṛṣalocane vṛṣalocanayoḥ vṛṣalocaneṣu

Compound vṛṣalocana -

Adverb -vṛṣalocanam -vṛṣalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria