Declension table of ?vṛṣalīputra

Deva

MasculineSingularDualPlural
Nominativevṛṣalīputraḥ vṛṣalīputrau vṛṣalīputrāḥ
Vocativevṛṣalīputra vṛṣalīputrau vṛṣalīputrāḥ
Accusativevṛṣalīputram vṛṣalīputrau vṛṣalīputrān
Instrumentalvṛṣalīputreṇa vṛṣalīputrābhyām vṛṣalīputraiḥ vṛṣalīputrebhiḥ
Dativevṛṣalīputrāya vṛṣalīputrābhyām vṛṣalīputrebhyaḥ
Ablativevṛṣalīputrāt vṛṣalīputrābhyām vṛṣalīputrebhyaḥ
Genitivevṛṣalīputrasya vṛṣalīputrayoḥ vṛṣalīputrāṇām
Locativevṛṣalīputre vṛṣalīputrayoḥ vṛṣalīputreṣu

Compound vṛṣalīputra -

Adverb -vṛṣalīputram -vṛṣalīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria