Declension table of ?vṛṣalīphenapītā

Deva

FeminineSingularDualPlural
Nominativevṛṣalīphenapītā vṛṣalīphenapīte vṛṣalīphenapītāḥ
Vocativevṛṣalīphenapīte vṛṣalīphenapīte vṛṣalīphenapītāḥ
Accusativevṛṣalīphenapītām vṛṣalīphenapīte vṛṣalīphenapītāḥ
Instrumentalvṛṣalīphenapītayā vṛṣalīphenapītābhyām vṛṣalīphenapītābhiḥ
Dativevṛṣalīphenapītāyai vṛṣalīphenapītābhyām vṛṣalīphenapītābhyaḥ
Ablativevṛṣalīphenapītāyāḥ vṛṣalīphenapītābhyām vṛṣalīphenapītābhyaḥ
Genitivevṛṣalīphenapītāyāḥ vṛṣalīphenapītayoḥ vṛṣalīphenapītānām
Locativevṛṣalīphenapītāyām vṛṣalīphenapītayoḥ vṛṣalīphenapītāsu

Adverb -vṛṣalīphenapītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria