Declension table of ?vṛṣalīphenapīta

Deva

MasculineSingularDualPlural
Nominativevṛṣalīphenapītaḥ vṛṣalīphenapītau vṛṣalīphenapītāḥ
Vocativevṛṣalīphenapīta vṛṣalīphenapītau vṛṣalīphenapītāḥ
Accusativevṛṣalīphenapītam vṛṣalīphenapītau vṛṣalīphenapītān
Instrumentalvṛṣalīphenapītena vṛṣalīphenapītābhyām vṛṣalīphenapītaiḥ vṛṣalīphenapītebhiḥ
Dativevṛṣalīphenapītāya vṛṣalīphenapītābhyām vṛṣalīphenapītebhyaḥ
Ablativevṛṣalīphenapītāt vṛṣalīphenapītābhyām vṛṣalīphenapītebhyaḥ
Genitivevṛṣalīphenapītasya vṛṣalīphenapītayoḥ vṛṣalīphenapītānām
Locativevṛṣalīphenapīte vṛṣalīphenapītayoḥ vṛṣalīphenapīteṣu

Compound vṛṣalīphenapīta -

Adverb -vṛṣalīphenapītam -vṛṣalīphenapītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria