Declension table of ?vṛṣalīpati

Deva

MasculineSingularDualPlural
Nominativevṛṣalīpatiḥ vṛṣalīpatī vṛṣalīpatayaḥ
Vocativevṛṣalīpate vṛṣalīpatī vṛṣalīpatayaḥ
Accusativevṛṣalīpatim vṛṣalīpatī vṛṣalīpatīn
Instrumentalvṛṣalīpatinā vṛṣalīpatibhyām vṛṣalīpatibhiḥ
Dativevṛṣalīpataye vṛṣalīpatibhyām vṛṣalīpatibhyaḥ
Ablativevṛṣalīpateḥ vṛṣalīpatibhyām vṛṣalīpatibhyaḥ
Genitivevṛṣalīpateḥ vṛṣalīpatyoḥ vṛṣalīpatīnām
Locativevṛṣalīpatau vṛṣalīpatyoḥ vṛṣalīpatiṣu

Compound vṛṣalīpati -

Adverb -vṛṣalīpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria