Declension table of ?vṛṣalayājakā

Deva

FeminineSingularDualPlural
Nominativevṛṣalayājakā vṛṣalayājake vṛṣalayājakāḥ
Vocativevṛṣalayājake vṛṣalayājake vṛṣalayājakāḥ
Accusativevṛṣalayājakām vṛṣalayājake vṛṣalayājakāḥ
Instrumentalvṛṣalayājakayā vṛṣalayājakābhyām vṛṣalayājakābhiḥ
Dativevṛṣalayājakāyai vṛṣalayājakābhyām vṛṣalayājakābhyaḥ
Ablativevṛṣalayājakāyāḥ vṛṣalayājakābhyām vṛṣalayājakābhyaḥ
Genitivevṛṣalayājakāyāḥ vṛṣalayājakayoḥ vṛṣalayājakānām
Locativevṛṣalayājakāyām vṛṣalayājakayoḥ vṛṣalayājakāsu

Adverb -vṛṣalayājakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria