Declension table of ?vṛṣalatā

Deva

FeminineSingularDualPlural
Nominativevṛṣalatā vṛṣalate vṛṣalatāḥ
Vocativevṛṣalate vṛṣalate vṛṣalatāḥ
Accusativevṛṣalatām vṛṣalate vṛṣalatāḥ
Instrumentalvṛṣalatayā vṛṣalatābhyām vṛṣalatābhiḥ
Dativevṛṣalatāyai vṛṣalatābhyām vṛṣalatābhyaḥ
Ablativevṛṣalatāyāḥ vṛṣalatābhyām vṛṣalatābhyaḥ
Genitivevṛṣalatāyāḥ vṛṣalatayoḥ vṛṣalatānām
Locativevṛṣalatāyām vṛṣalatayoḥ vṛṣalatāsu

Adverb -vṛṣalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria