Declension table of ?vṛṣalapācakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛṣalapācakā | vṛṣalapācake | vṛṣalapācakāḥ |
Vocative | vṛṣalapācake | vṛṣalapācake | vṛṣalapācakāḥ |
Accusative | vṛṣalapācakām | vṛṣalapācake | vṛṣalapācakāḥ |
Instrumental | vṛṣalapācakayā | vṛṣalapācakābhyām | vṛṣalapācakābhiḥ |
Dative | vṛṣalapācakāyai | vṛṣalapācakābhyām | vṛṣalapācakābhyaḥ |
Ablative | vṛṣalapācakāyāḥ | vṛṣalapācakābhyām | vṛṣalapācakābhyaḥ |
Genitive | vṛṣalapācakāyāḥ | vṛṣalapācakayoḥ | vṛṣalapācakānām |
Locative | vṛṣalapācakāyām | vṛṣalapācakayoḥ | vṛṣalapācakāsu |