Declension table of ?vṛṣalapācakā

Deva

FeminineSingularDualPlural
Nominativevṛṣalapācakā vṛṣalapācake vṛṣalapācakāḥ
Vocativevṛṣalapācake vṛṣalapācake vṛṣalapācakāḥ
Accusativevṛṣalapācakām vṛṣalapācake vṛṣalapācakāḥ
Instrumentalvṛṣalapācakayā vṛṣalapācakābhyām vṛṣalapācakābhiḥ
Dativevṛṣalapācakāyai vṛṣalapācakābhyām vṛṣalapācakābhyaḥ
Ablativevṛṣalapācakāyāḥ vṛṣalapācakābhyām vṛṣalapācakābhyaḥ
Genitivevṛṣalapācakāyāḥ vṛṣalapācakayoḥ vṛṣalapācakānām
Locativevṛṣalapācakāyām vṛṣalapācakayoḥ vṛṣalapācakāsu

Adverb -vṛṣalapācakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria