Declension table of ?vṛṣalapācaka

Deva

MasculineSingularDualPlural
Nominativevṛṣalapācakaḥ vṛṣalapācakau vṛṣalapācakāḥ
Vocativevṛṣalapācaka vṛṣalapācakau vṛṣalapācakāḥ
Accusativevṛṣalapācakam vṛṣalapācakau vṛṣalapācakān
Instrumentalvṛṣalapācakena vṛṣalapācakābhyām vṛṣalapācakaiḥ vṛṣalapācakebhiḥ
Dativevṛṣalapācakāya vṛṣalapācakābhyām vṛṣalapācakebhyaḥ
Ablativevṛṣalapācakāt vṛṣalapācakābhyām vṛṣalapācakebhyaḥ
Genitivevṛṣalapācakasya vṛṣalapācakayoḥ vṛṣalapācakānām
Locativevṛṣalapācake vṛṣalapācakayoḥ vṛṣalapācakeṣu

Compound vṛṣalapācaka -

Adverb -vṛṣalapācakam -vṛṣalapācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria