Declension table of ?vṛṣalaka

Deva

MasculineSingularDualPlural
Nominativevṛṣalakaḥ vṛṣalakau vṛṣalakāḥ
Vocativevṛṣalaka vṛṣalakau vṛṣalakāḥ
Accusativevṛṣalakam vṛṣalakau vṛṣalakān
Instrumentalvṛṣalakena vṛṣalakābhyām vṛṣalakaiḥ vṛṣalakebhiḥ
Dativevṛṣalakāya vṛṣalakābhyām vṛṣalakebhyaḥ
Ablativevṛṣalakāt vṛṣalakābhyām vṛṣalakebhyaḥ
Genitivevṛṣalakasya vṛṣalakayoḥ vṛṣalakānām
Locativevṛṣalake vṛṣalakayoḥ vṛṣalakeṣu

Compound vṛṣalaka -

Adverb -vṛṣalakam -vṛṣalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria