Declension table of ?vṛṣalāñchana

Deva

MasculineSingularDualPlural
Nominativevṛṣalāñchanaḥ vṛṣalāñchanau vṛṣalāñchanāḥ
Vocativevṛṣalāñchana vṛṣalāñchanau vṛṣalāñchanāḥ
Accusativevṛṣalāñchanam vṛṣalāñchanau vṛṣalāñchanān
Instrumentalvṛṣalāñchanena vṛṣalāñchanābhyām vṛṣalāñchanaiḥ vṛṣalāñchanebhiḥ
Dativevṛṣalāñchanāya vṛṣalāñchanābhyām vṛṣalāñchanebhyaḥ
Ablativevṛṣalāñchanāt vṛṣalāñchanābhyām vṛṣalāñchanebhyaḥ
Genitivevṛṣalāñchanasya vṛṣalāñchanayoḥ vṛṣalāñchanānām
Locativevṛṣalāñchane vṛṣalāñchanayoḥ vṛṣalāñchaneṣu

Compound vṛṣalāñchana -

Adverb -vṛṣalāñchanam -vṛṣalāñchanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria