Declension table of ?vṛṣalātmaja

Deva

MasculineSingularDualPlural
Nominativevṛṣalātmajaḥ vṛṣalātmajau vṛṣalātmajāḥ
Vocativevṛṣalātmaja vṛṣalātmajau vṛṣalātmajāḥ
Accusativevṛṣalātmajam vṛṣalātmajau vṛṣalātmajān
Instrumentalvṛṣalātmajena vṛṣalātmajābhyām vṛṣalātmajaiḥ vṛṣalātmajebhiḥ
Dativevṛṣalātmajāya vṛṣalātmajābhyām vṛṣalātmajebhyaḥ
Ablativevṛṣalātmajāt vṛṣalātmajābhyām vṛṣalātmajebhyaḥ
Genitivevṛṣalātmajasya vṛṣalātmajayoḥ vṛṣalātmajānām
Locativevṛṣalātmaje vṛṣalātmajayoḥ vṛṣalātmajeṣu

Compound vṛṣalātmaja -

Adverb -vṛṣalātmajam -vṛṣalātmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria