Declension table of vṛṣala

Deva

NeuterSingularDualPlural
Nominativevṛṣalam vṛṣale vṛṣalāni
Vocativevṛṣala vṛṣale vṛṣalāni
Accusativevṛṣalam vṛṣale vṛṣalāni
Instrumentalvṛṣalena vṛṣalābhyām vṛṣalaiḥ
Dativevṛṣalāya vṛṣalābhyām vṛṣalebhyaḥ
Ablativevṛṣalāt vṛṣalābhyām vṛṣalebhyaḥ
Genitivevṛṣalasya vṛṣalayoḥ vṛṣalānām
Locativevṛṣale vṛṣalayoḥ vṛṣaleṣu

Compound vṛṣala -

Adverb -vṛṣalam -vṛṣalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria