Declension table of ?vṛṣakratu

Deva

NeuterSingularDualPlural
Nominativevṛṣakratu vṛṣakratunī vṛṣakratūni
Vocativevṛṣakratu vṛṣakratunī vṛṣakratūni
Accusativevṛṣakratu vṛṣakratunī vṛṣakratūni
Instrumentalvṛṣakratunā vṛṣakratubhyām vṛṣakratubhiḥ
Dativevṛṣakratune vṛṣakratubhyām vṛṣakratubhyaḥ
Ablativevṛṣakratunaḥ vṛṣakratubhyām vṛṣakratubhyaḥ
Genitivevṛṣakratunaḥ vṛṣakratunoḥ vṛṣakratūnām
Locativevṛṣakratuni vṛṣakratunoḥ vṛṣakratuṣu

Compound vṛṣakratu -

Adverb -vṛṣakratu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria