Declension table of ?vṛṣakratu

Deva

MasculineSingularDualPlural
Nominativevṛṣakratuḥ vṛṣakratū vṛṣakratavaḥ
Vocativevṛṣakrato vṛṣakratū vṛṣakratavaḥ
Accusativevṛṣakratum vṛṣakratū vṛṣakratūn
Instrumentalvṛṣakratunā vṛṣakratubhyām vṛṣakratubhiḥ
Dativevṛṣakratave vṛṣakratubhyām vṛṣakratubhyaḥ
Ablativevṛṣakratoḥ vṛṣakratubhyām vṛṣakratubhyaḥ
Genitivevṛṣakratoḥ vṛṣakratvoḥ vṛṣakratūnām
Locativevṛṣakratau vṛṣakratvoḥ vṛṣakratuṣu

Compound vṛṣakratu -

Adverb -vṛṣakratu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria