Declension table of ?vṛṣakhādi_ā

Deva

FeminineSingularDualPlural
Nominativevṛṣakhādi_ā vṛṣakhādi_e vṛṣakhādi_āḥ
Vocativevṛṣakhādi_e vṛṣakhādi_e vṛṣakhādi_āḥ
Accusativevṛṣakhādi_ām vṛṣakhādi_e vṛṣakhādi_āḥ
Instrumentalvṛṣakhādi_ayā vṛṣakhādi_ābhyām vṛṣakhādi_ābhiḥ
Dativevṛṣakhādi_āyai vṛṣakhādi_ābhyām vṛṣakhādi_ābhyaḥ
Ablativevṛṣakhādi_āyāḥ vṛṣakhādi_ābhyām vṛṣakhādi_ābhyaḥ
Genitivevṛṣakhādi_āyāḥ vṛṣakhādi_ayoḥ vṛṣakhādi_ānām
Locativevṛṣakhādi_āyām vṛṣakhādi_ayoḥ vṛṣakhādi_āsu

Adverb -vṛṣakhādi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria