Declension table of ?vṛṣaketu

Deva

MasculineSingularDualPlural
Nominativevṛṣaketuḥ vṛṣaketū vṛṣaketavaḥ
Vocativevṛṣaketo vṛṣaketū vṛṣaketavaḥ
Accusativevṛṣaketum vṛṣaketū vṛṣaketūn
Instrumentalvṛṣaketunā vṛṣaketubhyām vṛṣaketubhiḥ
Dativevṛṣaketave vṛṣaketubhyām vṛṣaketubhyaḥ
Ablativevṛṣaketoḥ vṛṣaketubhyām vṛṣaketubhyaḥ
Genitivevṛṣaketoḥ vṛṣaketvoḥ vṛṣaketūnām
Locativevṛṣaketau vṛṣaketvoḥ vṛṣaketuṣu

Compound vṛṣaketu -

Adverb -vṛṣaketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria