Declension table of ?vṛṣaketana

Deva

MasculineSingularDualPlural
Nominativevṛṣaketanaḥ vṛṣaketanau vṛṣaketanāḥ
Vocativevṛṣaketana vṛṣaketanau vṛṣaketanāḥ
Accusativevṛṣaketanam vṛṣaketanau vṛṣaketanān
Instrumentalvṛṣaketanena vṛṣaketanābhyām vṛṣaketanaiḥ vṛṣaketanebhiḥ
Dativevṛṣaketanāya vṛṣaketanābhyām vṛṣaketanebhyaḥ
Ablativevṛṣaketanāt vṛṣaketanābhyām vṛṣaketanebhyaḥ
Genitivevṛṣaketanasya vṛṣaketanayoḥ vṛṣaketanānām
Locativevṛṣaketane vṛṣaketanayoḥ vṛṣaketaneṣu

Compound vṛṣaketana -

Adverb -vṛṣaketanam -vṛṣaketanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria