Declension table of ?vṛṣakarman

Deva

NeuterSingularDualPlural
Nominativevṛṣakarma vṛṣakarmaṇī vṛṣakarmāṇi
Vocativevṛṣakarman vṛṣakarma vṛṣakarmaṇī vṛṣakarmāṇi
Accusativevṛṣakarma vṛṣakarmaṇī vṛṣakarmāṇi
Instrumentalvṛṣakarmaṇā vṛṣakarmabhyām vṛṣakarmabhiḥ
Dativevṛṣakarmaṇe vṛṣakarmabhyām vṛṣakarmabhyaḥ
Ablativevṛṣakarmaṇaḥ vṛṣakarmabhyām vṛṣakarmabhyaḥ
Genitivevṛṣakarmaṇaḥ vṛṣakarmaṇoḥ vṛṣakarmaṇām
Locativevṛṣakarmaṇi vṛṣakarmaṇoḥ vṛṣakarmasu

Compound vṛṣakarma -

Adverb -vṛṣakarma -vṛṣakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria