Declension table of ?vṛṣakarman

Deva

MasculineSingularDualPlural
Nominativevṛṣakarmā vṛṣakarmāṇau vṛṣakarmāṇaḥ
Vocativevṛṣakarman vṛṣakarmāṇau vṛṣakarmāṇaḥ
Accusativevṛṣakarmāṇam vṛṣakarmāṇau vṛṣakarmaṇaḥ
Instrumentalvṛṣakarmaṇā vṛṣakarmabhyām vṛṣakarmabhiḥ
Dativevṛṣakarmaṇe vṛṣakarmabhyām vṛṣakarmabhyaḥ
Ablativevṛṣakarmaṇaḥ vṛṣakarmabhyām vṛṣakarmabhyaḥ
Genitivevṛṣakarmaṇaḥ vṛṣakarmaṇoḥ vṛṣakarmaṇām
Locativevṛṣakarmaṇi vṛṣakarmaṇoḥ vṛṣakarmasu

Compound vṛṣakarma -

Adverb -vṛṣakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria