Declension table of ?vṛṣakarṇikā

Deva

FeminineSingularDualPlural
Nominativevṛṣakarṇikā vṛṣakarṇike vṛṣakarṇikāḥ
Vocativevṛṣakarṇike vṛṣakarṇike vṛṣakarṇikāḥ
Accusativevṛṣakarṇikām vṛṣakarṇike vṛṣakarṇikāḥ
Instrumentalvṛṣakarṇikayā vṛṣakarṇikābhyām vṛṣakarṇikābhiḥ
Dativevṛṣakarṇikāyai vṛṣakarṇikābhyām vṛṣakarṇikābhyaḥ
Ablativevṛṣakarṇikāyāḥ vṛṣakarṇikābhyām vṛṣakarṇikābhyaḥ
Genitivevṛṣakarṇikāyāḥ vṛṣakarṇikayoḥ vṛṣakarṇikānām
Locativevṛṣakarṇikāyām vṛṣakarṇikayoḥ vṛṣakarṇikāsu

Adverb -vṛṣakarṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria