Declension table of ?vṛṣakarṇī

Deva

FeminineSingularDualPlural
Nominativevṛṣakarṇī vṛṣakarṇyau vṛṣakarṇyaḥ
Vocativevṛṣakarṇi vṛṣakarṇyau vṛṣakarṇyaḥ
Accusativevṛṣakarṇīm vṛṣakarṇyau vṛṣakarṇīḥ
Instrumentalvṛṣakarṇyā vṛṣakarṇībhyām vṛṣakarṇībhiḥ
Dativevṛṣakarṇyai vṛṣakarṇībhyām vṛṣakarṇībhyaḥ
Ablativevṛṣakarṇyāḥ vṛṣakarṇībhyām vṛṣakarṇībhyaḥ
Genitivevṛṣakarṇyāḥ vṛṣakarṇyoḥ vṛṣakarṇīnām
Locativevṛṣakarṇyām vṛṣakarṇyoḥ vṛṣakarṇīṣu

Compound vṛṣakarṇi - vṛṣakarṇī -

Adverb -vṛṣakarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria