Declension table of ?vṛṣakāmā

Deva

FeminineSingularDualPlural
Nominativevṛṣakāmā vṛṣakāme vṛṣakāmāḥ
Vocativevṛṣakāme vṛṣakāme vṛṣakāmāḥ
Accusativevṛṣakāmām vṛṣakāme vṛṣakāmāḥ
Instrumentalvṛṣakāmayā vṛṣakāmābhyām vṛṣakāmābhiḥ
Dativevṛṣakāmāyai vṛṣakāmābhyām vṛṣakāmābhyaḥ
Ablativevṛṣakāmāyāḥ vṛṣakāmābhyām vṛṣakāmābhyaḥ
Genitivevṛṣakāmāyāḥ vṛṣakāmayoḥ vṛṣakāmāṇām
Locativevṛṣakāmāyām vṛṣakāmayoḥ vṛṣakāmāsu

Adverb -vṛṣakāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria