Declension table of ?vṛṣakāma

Deva

NeuterSingularDualPlural
Nominativevṛṣakāmam vṛṣakāme vṛṣakāmāṇi
Vocativevṛṣakāma vṛṣakāme vṛṣakāmāṇi
Accusativevṛṣakāmam vṛṣakāme vṛṣakāmāṇi
Instrumentalvṛṣakāmeṇa vṛṣakāmābhyām vṛṣakāmaiḥ
Dativevṛṣakāmāya vṛṣakāmābhyām vṛṣakāmebhyaḥ
Ablativevṛṣakāmāt vṛṣakāmābhyām vṛṣakāmebhyaḥ
Genitivevṛṣakāmasya vṛṣakāmayoḥ vṛṣakāmāṇām
Locativevṛṣakāme vṛṣakāmayoḥ vṛṣakāmeṣu

Compound vṛṣakāma -

Adverb -vṛṣakāmam -vṛṣakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria