Declension table of vṛṣaka

Deva

NeuterSingularDualPlural
Nominativevṛṣakam vṛṣake vṛṣakāṇi
Vocativevṛṣaka vṛṣake vṛṣakāṇi
Accusativevṛṣakam vṛṣake vṛṣakāṇi
Instrumentalvṛṣakeṇa vṛṣakābhyām vṛṣakaiḥ
Dativevṛṣakāya vṛṣakābhyām vṛṣakebhyaḥ
Ablativevṛṣakāt vṛṣakābhyām vṛṣakebhyaḥ
Genitivevṛṣakasya vṛṣakayoḥ vṛṣakāṇām
Locativevṛṣake vṛṣakayoḥ vṛṣakeṣu

Compound vṛṣaka -

Adverb -vṛṣakam -vṛṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria