Declension table of vṛṣaka

Deva

MasculineSingularDualPlural
Nominativevṛṣakaḥ vṛṣakau vṛṣakāḥ
Vocativevṛṣaka vṛṣakau vṛṣakāḥ
Accusativevṛṣakam vṛṣakau vṛṣakān
Instrumentalvṛṣakeṇa vṛṣakābhyām vṛṣakaiḥ vṛṣakebhiḥ
Dativevṛṣakāya vṛṣakābhyām vṛṣakebhyaḥ
Ablativevṛṣakāt vṛṣakābhyām vṛṣakebhyaḥ
Genitivevṛṣakasya vṛṣakayoḥ vṛṣakāṇām
Locativevṛṣake vṛṣakayoḥ vṛṣakeṣu

Compound vṛṣaka -

Adverb -vṛṣakam -vṛṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria