Declension table of ?vṛṣakṛtā

Deva

FeminineSingularDualPlural
Nominativevṛṣakṛtā vṛṣakṛte vṛṣakṛtāḥ
Vocativevṛṣakṛte vṛṣakṛte vṛṣakṛtāḥ
Accusativevṛṣakṛtām vṛṣakṛte vṛṣakṛtāḥ
Instrumentalvṛṣakṛtayā vṛṣakṛtābhyām vṛṣakṛtābhiḥ
Dativevṛṣakṛtāyai vṛṣakṛtābhyām vṛṣakṛtābhyaḥ
Ablativevṛṣakṛtāyāḥ vṛṣakṛtābhyām vṛṣakṛtābhyaḥ
Genitivevṛṣakṛtāyāḥ vṛṣakṛtayoḥ vṛṣakṛtānām
Locativevṛṣakṛtāyām vṛṣakṛtayoḥ vṛṣakṛtāsu

Adverb -vṛṣakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria