Declension table of ?vṛṣakṛta

Deva

MasculineSingularDualPlural
Nominativevṛṣakṛtaḥ vṛṣakṛtau vṛṣakṛtāḥ
Vocativevṛṣakṛta vṛṣakṛtau vṛṣakṛtāḥ
Accusativevṛṣakṛtam vṛṣakṛtau vṛṣakṛtān
Instrumentalvṛṣakṛtena vṛṣakṛtābhyām vṛṣakṛtaiḥ vṛṣakṛtebhiḥ
Dativevṛṣakṛtāya vṛṣakṛtābhyām vṛṣakṛtebhyaḥ
Ablativevṛṣakṛtāt vṛṣakṛtābhyām vṛṣakṛtebhyaḥ
Genitivevṛṣakṛtasya vṛṣakṛtayoḥ vṛṣakṛtānām
Locativevṛṣakṛte vṛṣakṛtayoḥ vṛṣakṛteṣu

Compound vṛṣakṛta -

Adverb -vṛṣakṛtam -vṛṣakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria