Declension table of ?vṛṣajūti_ā

Deva

FeminineSingularDualPlural
Nominativevṛṣajūti_ā vṛṣajūti_e vṛṣajūti_āḥ
Vocativevṛṣajūti_e vṛṣajūti_e vṛṣajūti_āḥ
Accusativevṛṣajūti_ām vṛṣajūti_e vṛṣajūti_āḥ
Instrumentalvṛṣajūti_ayā vṛṣajūti_ābhyām vṛṣajūti_ābhiḥ
Dativevṛṣajūti_āyai vṛṣajūti_ābhyām vṛṣajūti_ābhyaḥ
Ablativevṛṣajūti_āyāḥ vṛṣajūti_ābhyām vṛṣajūti_ābhyaḥ
Genitivevṛṣajūti_āyāḥ vṛṣajūti_ayoḥ vṛṣajūti_ānām
Locativevṛṣajūti_āyām vṛṣajūti_ayoḥ vṛṣajūti_āsu

Adverb -vṛṣajūti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria