Declension table of ?vṛṣajūti

Deva

MasculineSingularDualPlural
Nominativevṛṣajūtiḥ vṛṣajūtī vṛṣajūtayaḥ
Vocativevṛṣajūte vṛṣajūtī vṛṣajūtayaḥ
Accusativevṛṣajūtim vṛṣajūtī vṛṣajūtīn
Instrumentalvṛṣajūtinā vṛṣajūtibhyām vṛṣajūtibhiḥ
Dativevṛṣajūtaye vṛṣajūtibhyām vṛṣajūtibhyaḥ
Ablativevṛṣajūteḥ vṛṣajūtibhyām vṛṣajūtibhyaḥ
Genitivevṛṣajūteḥ vṛṣajūtyoḥ vṛṣajūtīnām
Locativevṛṣajūtau vṛṣajūtyoḥ vṛṣajūtiṣu

Compound vṛṣajūti -

Adverb -vṛṣajūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria